5 Essential Elements For bhairav kavach



श्रृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु ।

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 



गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

डाकिनीपुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ॥ १०॥

Bhairava is also called get more info on as protector, as he guards the 8 directions with the universe. In Shiva temples, once the temple is shut, the keys are placed right before Bhairava.

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

श्रीबटुकभैरवो देवता बं बीजं ह्रीं शक्तिः

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।
 

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15

Comments on “5 Essential Elements For bhairav kavach”

Leave a Reply

Gravatar